B 177-4 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: B 177/4
Title: Mahākālasaṃhitā
Dimensions: 22 x 10 cm x 66 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/50
Remarks:
Reel No. B 177/4
Inventory No. 32706
Title Mahākālasaṃhitā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.0 cm
Binding Hole
Folios 66
Lines per Folio 8
Foliation
Place of Deposit NAK
Accession No. 3/50
Manuscript Features
Excerpts
Beginning
2 śrīgaṇeśāya namaḥ || ||
śrīmahākāla uvāca ||
adhunā śṛṇu deveśi śāmbhavādīn manūttamān ||
yad ekavārasmaraṇān na pated bhavasāgare ||
anyā bhāgyodayair llabhyā mantrā ye pūrvvam īritāḥ ||
ete surāṇām aprāpyā, devy anugraham antarā ||
atho kṛtāvadhānātvaṃ, śṛṇvetā tu ṣaṇmanuttamān ||
śāṃbhavaś ca turīyāṃ ca nirvvāṇam iti kathyate || (fol. 1r1–5)
End
mahānirvvāṇanāmānaṃ, mantraṃ japati yo nv ahaṃ ||
na tasya punarāvṛttiḥ parārddhair brahmaṇo pi hi ||
ity eṣa mantra sarggam te, kathitaḥ sakalo mayā ||
mantrāṇāṃ yantrabhedāṃs tu sāmprataṃ kathayāmi te || (fol. 43r2–5)
Colophon
|| iti śrīmadādināthaviracitāyāṃ mahākālasaṃhitāyāṃ paṃcaśatasāhasryāṃ śāmbhavādi ṣaṇmantroddhāro nāma caturthaḥ paṭalaḥ || śubham || (fol. 43r5–6)
Microfilm Details
Reel No. B 177/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000