B 177-4 Mahākālasaṃhitā

Template:IP

Manuscript culture infobox

Filmed in: B 177/4
Title: Mahākālasaṃhitā
Dimensions: 22 x 10 cm x 66 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/50
Remarks:


Reel No. B 177/4

Inventory No. 32706

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Binding Hole

Folios 66

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 3/50

Manuscript Features

Excerpts

Beginning

2 śrīgaṇeśāya namaḥ ||    ||

śrīmahākāla uvāca ||

adhunā śṛṇu deveśi śāmbhavādīn manūttamān ||
yad ekavārasmaraṇān na pated bhavasāgare ||
anyā bhāgyodayair llabhyā mantrā ye pūrvvam īritāḥ ||
ete surāṇām aprāpyā, devy anugraham antarā ||
atho kṛtāvadhānātvaṃ, śṛṇvetā tu ṣaṇmanuttamān ||
śāṃbhavaś ca turīyāṃ ca nirvvāṇam iti kathyate || (fol. 1r1–5)

End

mahānirvvāṇanāmānaṃ, mantraṃ japati yo nv ahaṃ ||
na tasya punarāvṛttiḥ parārddhair brahmaṇo pi hi ||
ity eṣa mantra sarggam te, kathitaḥ sakalo mayā ||
mantrāṇāṃ yantrabhedāṃs tu sāmprataṃ kathayāmi te || (fol. 43r2–5)

Colophon

|| iti śrīmadādināthaviracitāyāṃ mahākālasaṃhitāyāṃ paṃcaśatasāhasryāṃ śāmbhavādi ṣaṇmantroddhāro nāma caturthaḥ paṭalaḥ || śubham || (fol. 43r5–6)

Microfilm Details

Reel No. B 177/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000